कृदन्तरूपाणि - अधि + दुह् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदोहनम्
अनीयर्
अधिदोहनीयः - अधिदोहनीया
ण्वुल्
अधिदोहकः - अधिदोहिका
तुमुँन्
अधिदोहितुम्
तव्य
अधिदोहितव्यः - अधिदोहितव्या
तृच्
अधिदोहिता - अधिदोहित्री
ल्यप्
अधिदुह्य
क्तवतुँ
अधिदोहितवान् / अधिदुहितवान् - अधिदोहितवती / अधिदुहितवती
क्त
अधिदोहितः / अधिदुहितः - अधिदोहिता / अधिदुहिता
शतृँ
अधिदोहन् - अधिदोहन्ती
ण्यत्
अधिदोह्यः - अधिदोह्या
घञ्
अधिदोहः
अधिदुहः - अधिदुहा
क्तिन्
अधिदुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः