कृदन्तरूपाणि - परा + दुह् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादोहनम्
अनीयर्
परादोहनीयः - परादोहनीया
ण्वुल्
परादोहकः - परादोहिका
तुमुँन्
परादोहितुम्
तव्य
परादोहितव्यः - परादोहितव्या
तृच्
परादोहिता - परादोहित्री
ल्यप्
परादुह्य
क्तवतुँ
परादोहितवान् / परादुहितवान् - परादोहितवती / परादुहितवती
क्त
परादोहितः / परादुहितः - परादोहिता / परादुहिता
शतृँ
परादोहन् - परादोहन्ती
ण्यत्
परादोह्यः - परादोह्या
घञ्
परादोहः
परादुहः - परादुहा
क्तिन्
परादुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः