कृदन्तरूपाणि - परि + दुह् + सन् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदुदुहिषणम् / परिदुदोहिषणम्
अनीयर्
परिदुदुहिषणीयः / परिदुदोहिषणीयः - परिदुदुहिषणीया / परिदुदोहिषणीया
ण्वुल्
परिदुदुहिषकः / परिदुदोहिषकः - परिदुदुहिषिका / परिदुदोहिषिका
तुमुँन्
परिदुदुहिषितुम् / परिदुदोहिषितुम्
तव्य
परिदुदुहिषितव्यः / परिदुदोहिषितव्यः - परिदुदुहिषितव्या / परिदुदोहिषितव्या
तृच्
परिदुदुहिषिता / परिदुदोहिषिता - परिदुदुहिषित्री / परिदुदोहिषित्री
ल्यप्
परिदुदुहिष्य / परिदुदोहिष्य
क्तवतुँ
परिदुदुहिषितवान् / परिदुदोहिषितवान् - परिदुदुहिषितवती / परिदुदोहिषितवती
क्त
परिदुदुहिषितः / परिदुदोहिषितः - परिदुदुहिषिता / परिदुदोहिषिता
शतृँ
परिदुदुहिषन् / परिदुदोहिषन् - परिदुदुहिषन्ती / परिदुदोहिषन्ती
यत्
परिदुदुहिष्यः / परिदुदोहिष्यः - परिदुदुहिष्या / परिदुदोहिष्या
अच्
परिदुदुहिषः / परिदुदोहिषः - परिदुदुहिषा - परिदुदोहिषा
घञ्
परिदुदुहिषः / परिदुदोहिषः
परिदुदुहिषा / परिदुदोहिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः