कृदन्तरूपाणि - प्र + दुह् + सन् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदुदुहिषणम् / प्रदुदोहिषणम्
अनीयर्
प्रदुदुहिषणीयः / प्रदुदोहिषणीयः - प्रदुदुहिषणीया / प्रदुदोहिषणीया
ण्वुल्
प्रदुदुहिषकः / प्रदुदोहिषकः - प्रदुदुहिषिका / प्रदुदोहिषिका
तुमुँन्
प्रदुदुहिषितुम् / प्रदुदोहिषितुम्
तव्य
प्रदुदुहिषितव्यः / प्रदुदोहिषितव्यः - प्रदुदुहिषितव्या / प्रदुदोहिषितव्या
तृच्
प्रदुदुहिषिता / प्रदुदोहिषिता - प्रदुदुहिषित्री / प्रदुदोहिषित्री
ल्यप्
प्रदुदुहिष्य / प्रदुदोहिष्य
क्तवतुँ
प्रदुदुहिषितवान् / प्रदुदोहिषितवान् - प्रदुदुहिषितवती / प्रदुदोहिषितवती
क्त
प्रदुदुहिषितः / प्रदुदोहिषितः - प्रदुदुहिषिता / प्रदुदोहिषिता
शतृँ
प्रदुदुहिषन् / प्रदुदोहिषन् - प्रदुदुहिषन्ती / प्रदुदोहिषन्ती
यत्
प्रदुदुहिष्यः / प्रदुदोहिष्यः - प्रदुदुहिष्या / प्रदुदोहिष्या
अच्
प्रदुदुहिषः / प्रदुदोहिषः - प्रदुदुहिषा - प्रदुदोहिषा
घञ्
प्रदुदुहिषः / प्रदुदोहिषः
प्रदुदुहिषा / प्रदुदोहिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः