कृदन्तरूपाणि - प्र + दुह् + णिच् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदोहनम्
अनीयर्
प्रदोहनीयः - प्रदोहनीया
ण्वुल्
प्रदोहकः - प्रदोहिका
तुमुँन्
प्रदोहयितुम्
तव्य
प्रदोहयितव्यः - प्रदोहयितव्या
तृच्
प्रदोहयिता - प्रदोहयित्री
ल्यप्
प्रदोह्य
क्तवतुँ
प्रदोहितवान् - प्रदोहितवती
क्त
प्रदोहितः - प्रदोहिता
शतृँ
प्रदोहयन् - प्रदोहयन्ती
शानच्
प्रदोहयमानः - प्रदोहयमाना
यत्
प्रदोह्यः - प्रदोह्या
अच्
प्रदोहः - प्रदोहा
युच्
प्रदोहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः