कृदन्तरूपाणि - प्र + दुह् + सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदुधुक्षणम्
अनीयर्
प्रदुधुक्षणीयः - प्रदुधुक्षणीया
ण्वुल्
प्रदुधुक्षकः - प्रदुधुक्षिका
तुमुँन्
प्रदुधुक्षितुम्
तव्य
प्रदुधुक्षितव्यः - प्रदुधुक्षितव्या
तृच्
प्रदुधुक्षिता - प्रदुधुक्षित्री
ल्यप्
प्रदुधुक्ष्य
क्तवतुँ
प्रदुधुक्षितवान् - प्रदुधुक्षितवती
क्त
प्रदुधुक्षितः - प्रदुधुक्षिता
शतृँ
प्रदुधुक्षन् - प्रदुधुक्षन्ती
शानच्
प्रदुधुक्षमाणः - प्रदुधुक्षमाणा
यत्
प्रदुधुक्ष्यः - प्रदुधुक्ष्या
अच्
प्रदुधुक्षः - प्रदुधुक्षा
घञ्
प्रदुधुक्षः
प्रदुधुक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः