कृदन्तरूपाणि - दुह् + सन् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुदुहिषणम् / दुदोहिषणम्
अनीयर्
दुदुहिषणीयः / दुदोहिषणीयः - दुदुहिषणीया / दुदोहिषणीया
ण्वुल्
दुदुहिषकः / दुदोहिषकः - दुदुहिषिका / दुदोहिषिका
तुमुँन्
दुदुहिषितुम् / दुदोहिषितुम्
तव्य
दुदुहिषितव्यः / दुदोहिषितव्यः - दुदुहिषितव्या / दुदोहिषितव्या
तृच्
दुदुहिषिता / दुदोहिषिता - दुदुहिषित्री / दुदोहिषित्री
क्त्वा
दुदुहिषित्वा / दुदोहिषित्वा
क्तवतुँ
दुदुहिषितवान् / दुदोहिषितवान् - दुदुहिषितवती / दुदोहिषितवती
क्त
दुदुहिषितः / दुदोहिषितः - दुदुहिषिता / दुदोहिषिता
शतृँ
दुदुहिषन् / दुदोहिषन् - दुदुहिषन्ती / दुदोहिषन्ती
यत्
दुदुहिष्यः / दुदोहिष्यः - दुदुहिष्या / दुदोहिष्या
अच्
दुदुहिषः / दुदोहिषः - दुदुहिषा - दुदोहिषा
घञ्
दुदुहिषः / दुदोहिषः
दुदुहिषा / दुदोहिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः