कृदन्तरूपाणि - उप + दुह् + सन् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपदुदुहिषणम् / उपदुदोहिषणम्
अनीयर्
उपदुदुहिषणीयः / उपदुदोहिषणीयः - उपदुदुहिषणीया / उपदुदोहिषणीया
ण्वुल्
उपदुदुहिषकः / उपदुदोहिषकः - उपदुदुहिषिका / उपदुदोहिषिका
तुमुँन्
उपदुदुहिषितुम् / उपदुदोहिषितुम्
तव्य
उपदुदुहिषितव्यः / उपदुदोहिषितव्यः - उपदुदुहिषितव्या / उपदुदोहिषितव्या
तृच्
उपदुदुहिषिता / उपदुदोहिषिता - उपदुदुहिषित्री / उपदुदोहिषित्री
ल्यप्
उपदुदुहिष्य / उपदुदोहिष्य
क्तवतुँ
उपदुदुहिषितवान् / उपदुदोहिषितवान् - उपदुदुहिषितवती / उपदुदोहिषितवती
क्त
उपदुदुहिषितः / उपदुदोहिषितः - उपदुदुहिषिता / उपदुदोहिषिता
शतृँ
उपदुदुहिषन् / उपदुदोहिषन् - उपदुदुहिषन्ती / उपदुदोहिषन्ती
यत्
उपदुदुहिष्यः / उपदुदोहिष्यः - उपदुदुहिष्या / उपदुदोहिष्या
अच्
उपदुदुहिषः / उपदुदोहिषः - उपदुदुहिषा - उपदुदोहिषा
घञ्
उपदुदुहिषः / उपदुदोहिषः
उपदुदुहिषा / उपदुदोहिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः