कृदन्तरूपाणि - उत् + दुह् + सन् - दुहिँर् अर्दने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्दुदुहिषणम् / उद्दुदोहिषणम्
अनीयर्
उद्दुदुहिषणीयः / उद्दुदोहिषणीयः - उद्दुदुहिषणीया / उद्दुदोहिषणीया
ण्वुल्
उद्दुदुहिषकः / उद्दुदोहिषकः - उद्दुदुहिषिका / उद्दुदोहिषिका
तुमुँन्
उद्दुदुहिषितुम् / उद्दुदोहिषितुम्
तव्य
उद्दुदुहिषितव्यः / उद्दुदोहिषितव्यः - उद्दुदुहिषितव्या / उद्दुदोहिषितव्या
तृच्
उद्दुदुहिषिता / उद्दुदोहिषिता - उद्दुदुहिषित्री / उद्दुदोहिषित्री
ल्यप्
उद्दुदुहिष्य / उद्दुदोहिष्य
क्तवतुँ
उद्दुदुहिषितवान् / उद्दुदोहिषितवान् - उद्दुदुहिषितवती / उद्दुदोहिषितवती
क्त
उद्दुदुहिषितः / उद्दुदोहिषितः - उद्दुदुहिषिता / उद्दुदोहिषिता
शतृँ
उद्दुदुहिषन् / उद्दुदोहिषन् - उद्दुदुहिषन्ती / उद्दुदोहिषन्ती
यत्
उद्दुदुहिष्यः / उद्दुदोहिष्यः - उद्दुदुहिष्या / उद्दुदोहिष्या
अच्
उद्दुदुहिषः / उद्दुदोहिषः - उद्दुदुहिषा - उद्दुदोहिषा
घञ्
उद्दुदुहिषः / उद्दुदोहिषः
उद्दुदुहिषा / उद्दुदोहिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः