कृदन्तरूपाणि - अभि + दुह् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदोहनम्
अनीयर्
अभिदोहनीयः - अभिदोहनीया
ण्वुल्
अभिदोहकः - अभिदोहिका
तुमुँन्
अभिदोग्धुम्
तव्य
अभिदोग्धव्यः - अभिदोग्धव्या
तृच्
अभिदोग्धा - अभिदोग्ध्री
ल्यप्
अभिदुह्य
क्तवतुँ
अभिदुग्धवान् - अभिदुग्धवती
क्त
अभिदुग्धः - अभिदुग्धा
शतृँ
अभिदुहन् - अभिदुहती
शानच्
अभिदुहानः - अभिदुहाना
ण्यत्
अभिदोह्यः - अभिदोह्या
क्यप्
अभिदुह्यः - अभिदुह्या
घञ्
अभिदोहः
अभिदुहः - अभिदुहा
क्तिन्
अभिदुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः