कृदन्तरूपाणि - परा + दुह् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादोहनम्
अनीयर्
परादोहनीयः - परादोहनीया
ण्वुल्
परादोहकः - परादोहिका
तुमुँन्
परादोग्धुम्
तव्य
परादोग्धव्यः - परादोग्धव्या
तृच्
परादोग्धा - परादोग्ध्री
ल्यप्
परादुह्य
क्तवतुँ
परादुग्धवान् - परादुग्धवती
क्त
परादुग्धः - परादुग्धा
शतृँ
परादुहन् - परादुहती
शानच्
परादुहानः - परादुहाना
ण्यत्
परादोह्यः - परादोह्या
क्यप्
परादुह्यः - परादुह्या
घञ्
परादोहः
परादुहः - परादुहा
क्तिन्
परादुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः