संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परा + दुह् - दुहँ प्रपूरणे अदादिः + ल्युट् = परादोहनम्
परा + दुह् - दुहँ प्रपूरणे अदादिः + क्यप् (पुं) = परादुह्यः
परा + दुह् - दुहँ प्रपूरणे अदादिः + ण्वुल् (पुं) = परादोहकः
परा + दुह् - दुहँ प्रपूरणे अदादिः + शतृँ (स्त्री) = परादुग्धवत् / परादुग्धवद्
परा + दुह् - दुहँ प्रपूरणे अदादिः + ण्यत् (स्त्री) = परादुह्यम्