संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
परा + दुह् - दुहँ प्रपूरणे अदादिः + क्तवतुँ (पुं) = परादुग्धवान्
True
परा + दुह् - दुहँ प्रपूरणे अदादिः + क्त (पुं) = परादुहन्
False
परा + दुह् - दुहँ प्रपूरणे अदादिः + घञ् = परादोहः
True
परा + दुह् - दुहँ प्रपूरणे अदादिः + घञ् = परादुग्धिः
False
परा + दुह् - दुहँ प्रपूरणे अदादिः + ल्यप् = परादुह्य
True