कृदन्तरूपाणि - सम् + दुह् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दोहनम् / संदोहनम्
अनीयर्
सन्दोहनीयः / संदोहनीयः - सन्दोहनीया / संदोहनीया
ण्वुल्
सन्दोहकः / संदोहकः - सन्दोहिका / संदोहिका
तुमुँन्
सन्दोग्धुम् / संदोग्धुम्
तव्य
सन्दोग्धव्यः / संदोग्धव्यः - सन्दोग्धव्या / संदोग्धव्या
तृच्
सन्दोग्धा / संदोग्धा - सन्दोग्ध्री / संदोग्ध्री
ल्यप्
सन्दुह्य / संदुह्य
क्तवतुँ
सन्दुग्धवान् / संदुग्धवान् - सन्दुग्धवती / संदुग्धवती
क्त
सन्दुग्धः / संदुग्धः - सन्दुग्धा / संदुग्धा
शतृँ
सन्दुहन् / संदुहन् - सन्दुहती / संदुहती
शानच्
सन्दुहानः / संदुहानः - सन्दुहाना / संदुहाना
ण्यत्
सन्दोह्यः / संदोह्यः - सन्दोह्या / संदोह्या
क्यप्
सन्दुह्यः / संदुह्यः - सन्दुह्या / संदुह्या
घञ्
सन्दोहः / संदोहः
सन्दुहः / संदुहः - सन्दुहा / संदुहा
क्तिन्
सन्दुग्धिः / संदुग्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः