कृदन्तरूपाणि - सम् + दुह् + यङ्लुक् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दोदोहनम् / संदोदोहनम्
अनीयर्
सन्दोदोहनीयः / संदोदोहनीयः - सन्दोदोहनीया / संदोदोहनीया
ण्वुल्
सन्दोदोहकः / संदोदोहकः - सन्दोदोहिका / संदोदोहिका
तुमुँन्
सन्दोदोहितुम् / संदोदोहितुम्
तव्य
सन्दोदोहितव्यः / संदोदोहितव्यः - सन्दोदोहितव्या / संदोदोहितव्या
तृच्
सन्दोदोहिता / संदोदोहिता - सन्दोदोहित्री / संदोदोहित्री
ल्यप्
सन्दोदुह्य / संदोदुह्य
क्तवतुँ
सन्दोदोहितवान् / संदोदोहितवान् / सन्दोदुहितवान् / संदोदुहितवान् - सन्दोदोहितवती / संदोदोहितवती / सन्दोदुहितवती / संदोदुहितवती
क्त
सन्दोदोहितः / संदोदोहितः / सन्दोदुहितः / संदोदुहितः - सन्दोदोहिता / संदोदोहिता / सन्दोदुहिता / संदोदुहिता
शतृँ
सन्दोदुहन् / संदोदुहन् - सन्दोदुहती / संदोदुहती
ण्यत्
सन्दोदोह्यः / संदोदोह्यः - सन्दोदोह्या / संदोदोह्या
घञ्
सन्दोदोहः / संदोदोहः
सन्दोदुहः / संदोदुहः - सन्दोदुहा / संदोदुहा
सन्दोदोहा / संदोदोहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः