संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'सन्दोहनम् / संदोहनम्' इति रूपं 'सम् + दुह् - दुहँ प्रपूरणे अदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?