कृदन्तरूपाणि - सम् + दुह् + णिच्+सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दुदोहयिषणम् / संदुदोहयिषणम्
अनीयर्
सन्दुदोहयिषणीयः / संदुदोहयिषणीयः - सन्दुदोहयिषणीया / संदुदोहयिषणीया
ण्वुल्
सन्दुदोहयिषकः / संदुदोहयिषकः - सन्दुदोहयिषिका / संदुदोहयिषिका
तुमुँन्
सन्दुदोहयिषितुम् / संदुदोहयिषितुम्
तव्य
सन्दुदोहयिषितव्यः / संदुदोहयिषितव्यः - सन्दुदोहयिषितव्या / संदुदोहयिषितव्या
तृच्
सन्दुदोहयिषिता / संदुदोहयिषिता - सन्दुदोहयिषित्री / संदुदोहयिषित्री
ल्यप्
सन्दुदोहयिष्य / संदुदोहयिष्य
क्तवतुँ
सन्दुदोहयिषितवान् / संदुदोहयिषितवान् - सन्दुदोहयिषितवती / संदुदोहयिषितवती
क्त
सन्दुदोहयिषितः / संदुदोहयिषितः - सन्दुदोहयिषिता / संदुदोहयिषिता
शतृँ
सन्दुदोहयिषन् / संदुदोहयिषन् - सन्दुदोहयिषन्ती / संदुदोहयिषन्ती
शानच्
सन्दुदोहयिषमाणः / संदुदोहयिषमाणः - सन्दुदोहयिषमाणा / संदुदोहयिषमाणा
यत्
सन्दुदोहयिष्यः / संदुदोहयिष्यः - सन्दुदोहयिष्या / संदुदोहयिष्या
अच्
सन्दुदोहयिषः / संदुदोहयिषः - सन्दुदोहयिषा - संदुदोहयिषा
घञ्
सन्दुदोहयिषः / संदुदोहयिषः
सन्दुदोहयिषा / संदुदोहयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः