कृदन्तरूपाणि - सम् + दुह् + णिच् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दोहनम् / संदोहनम्
अनीयर्
सन्दोहनीयः / संदोहनीयः - सन्दोहनीया / संदोहनीया
ण्वुल्
सन्दोहकः / संदोहकः - सन्दोहिका / संदोहिका
तुमुँन्
सन्दोहयितुम् / संदोहयितुम्
तव्य
सन्दोहयितव्यः / संदोहयितव्यः - सन्दोहयितव्या / संदोहयितव्या
तृच्
सन्दोहयिता / संदोहयिता - सन्दोहयित्री / संदोहयित्री
ल्यप्
सन्दोह्य / संदोह्य
क्तवतुँ
सन्दोहितवान् / संदोहितवान् - सन्दोहितवती / संदोहितवती
क्त
सन्दोहितः / संदोहितः - सन्दोहिता / संदोहिता
शतृँ
सन्दोहयन् / संदोहयन् - सन्दोहयन्ती / संदोहयन्ती
शानच्
सन्दोहयमानः / संदोहयमानः - सन्दोहयमाना / संदोहयमाना
यत्
सन्दोह्यः / संदोह्यः - सन्दोह्या / संदोह्या
अच्
सन्दोहः / संदोहः - सन्दोहा - संदोहा
युच्
सन्दोहना / संदोहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः