कृदन्तरूपाणि - सम् + दुह् + सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दुधुक्षणम् / संदुधुक्षणम्
अनीयर्
सन्दुधुक्षणीयः / संदुधुक्षणीयः - सन्दुधुक्षणीया / संदुधुक्षणीया
ण्वुल्
सन्दुधुक्षकः / संदुधुक्षकः - सन्दुधुक्षिका / संदुधुक्षिका
तुमुँन्
सन्दुधुक्षितुम् / संदुधुक्षितुम्
तव्य
सन्दुधुक्षितव्यः / संदुधुक्षितव्यः - सन्दुधुक्षितव्या / संदुधुक्षितव्या
तृच्
सन्दुधुक्षिता / संदुधुक्षिता - सन्दुधुक्षित्री / संदुधुक्षित्री
ल्यप्
सन्दुधुक्ष्य / संदुधुक्ष्य
क्तवतुँ
सन्दुधुक्षितवान् / संदुधुक्षितवान् - सन्दुधुक्षितवती / संदुधुक्षितवती
क्त
सन्दुधुक्षितः / संदुधुक्षितः - सन्दुधुक्षिता / संदुधुक्षिता
शतृँ
सन्दुधुक्षन् / संदुधुक्षन् - सन्दुधुक्षन्ती / संदुधुक्षन्ती
शानच्
सन्दुधुक्षमाणः / संदुधुक्षमाणः - सन्दुधुक्षमाणा / संदुधुक्षमाणा
यत्
सन्दुधुक्ष्यः / संदुधुक्ष्यः - सन्दुधुक्ष्या / संदुधुक्ष्या
अच्
सन्दुधुक्षः / संदुधुक्षः - सन्दुधुक्षा - संदुधुक्षा
घञ्
सन्दुधुक्षः / संदुधुक्षः
सन्दुधुक्षा / संदुधुक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः