कृदन्तरूपाणि - सम् + दुह् + यङ् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दोदुहनम् / संदोदुहनम्
अनीयर्
सन्दोदुहनीयः / संदोदुहनीयः - सन्दोदुहनीया / संदोदुहनीया
ण्वुल्
सन्दोदुहकः / संदोदुहकः - सन्दोदुहिका / संदोदुहिका
तुमुँन्
सन्दोदुहितुम् / संदोदुहितुम्
तव्य
सन्दोदुहितव्यः / संदोदुहितव्यः - सन्दोदुहितव्या / संदोदुहितव्या
तृच्
सन्दोदुहिता / संदोदुहिता - सन्दोदुहित्री / संदोदुहित्री
ल्यप्
सन्दोदुह्य / संदोदुह्य
क्तवतुँ
सन्दोदुहितवान् / संदोदुहितवान् - सन्दोदुहितवती / संदोदुहितवती
क्त
सन्दोदुहितः / संदोदुहितः - सन्दोदुहिता / संदोदुहिता
शानच्
सन्दोदुह्यमानः / संदोदुह्यमानः - सन्दोदुह्यमाना / संदोदुह्यमाना
यत्
सन्दोदुह्यः / संदोदुह्यः - सन्दोदुह्या / संदोदुह्या
घञ्
सन्दोदुहः / संदोदुहः
सन्दोदुहा / संदोदुहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः