कृदन्तरूपाणि - परा + दुह् + णिच्+सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादुदोहयिषणम्
अनीयर्
परादुदोहयिषणीयः - परादुदोहयिषणीया
ण्वुल्
परादुदोहयिषकः - परादुदोहयिषिका
तुमुँन्
परादुदोहयिषितुम्
तव्य
परादुदोहयिषितव्यः - परादुदोहयिषितव्या
तृच्
परादुदोहयिषिता - परादुदोहयिषित्री
ल्यप्
परादुदोहयिष्य
क्तवतुँ
परादुदोहयिषितवान् - परादुदोहयिषितवती
क्त
परादुदोहयिषितः - परादुदोहयिषिता
शतृँ
परादुदोहयिषन् - परादुदोहयिषन्ती
शानच्
परादुदोहयिषमाणः - परादुदोहयिषमाणा
यत्
परादुदोहयिष्यः - परादुदोहयिष्या
अच्
परादुदोहयिषः - परादुदोहयिषा
घञ्
परादुदोहयिषः
परादुदोहयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः