कृदन्तरूपाणि - प्र + दुह् + णिच्+सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदुदोहयिषणम्
अनीयर्
प्रदुदोहयिषणीयः - प्रदुदोहयिषणीया
ण्वुल्
प्रदुदोहयिषकः - प्रदुदोहयिषिका
तुमुँन्
प्रदुदोहयिषितुम्
तव्य
प्रदुदोहयिषितव्यः - प्रदुदोहयिषितव्या
तृच्
प्रदुदोहयिषिता - प्रदुदोहयिषित्री
ल्यप्
प्रदुदोहयिष्य
क्तवतुँ
प्रदुदोहयिषितवान् - प्रदुदोहयिषितवती
क्त
प्रदुदोहयिषितः - प्रदुदोहयिषिता
शतृँ
प्रदुदोहयिषन् - प्रदुदोहयिषन्ती
शानच्
प्रदुदोहयिषमाणः - प्रदुदोहयिषमाणा
यत्
प्रदुदोहयिष्यः - प्रदुदोहयिष्या
अच्
प्रदुदोहयिषः - प्रदुदोहयिषा
घञ्
प्रदुदोहयिषः
प्रदुदोहयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः