कृदन्तरूपाणि - उत् + दुह् + णिच्+सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्दुदोहयिषणम्
अनीयर्
उद्दुदोहयिषणीयः - उद्दुदोहयिषणीया
ण्वुल्
उद्दुदोहयिषकः - उद्दुदोहयिषिका
तुमुँन्
उद्दुदोहयिषितुम्
तव्य
उद्दुदोहयिषितव्यः - उद्दुदोहयिषितव्या
तृच्
उद्दुदोहयिषिता - उद्दुदोहयिषित्री
ल्यप्
उद्दुदोहयिष्य
क्तवतुँ
उद्दुदोहयिषितवान् - उद्दुदोहयिषितवती
क्त
उद्दुदोहयिषितः - उद्दुदोहयिषिता
शतृँ
उद्दुदोहयिषन् - उद्दुदोहयिषन्ती
शानच्
उद्दुदोहयिषमाणः - उद्दुदोहयिषमाणा
यत्
उद्दुदोहयिष्यः - उद्दुदोहयिष्या
अच्
उद्दुदोहयिषः - उद्दुदोहयिषा
घञ्
उद्दुदोहयिषः
उद्दुदोहयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः