कृदन्तरूपाणि - अधि + दुह् + णिच्+सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदुदोहयिषणम्
अनीयर्
अधिदुदोहयिषणीयः - अधिदुदोहयिषणीया
ण्वुल्
अधिदुदोहयिषकः - अधिदुदोहयिषिका
तुमुँन्
अधिदुदोहयिषितुम्
तव्य
अधिदुदोहयिषितव्यः - अधिदुदोहयिषितव्या
तृच्
अधिदुदोहयिषिता - अधिदुदोहयिषित्री
ल्यप्
अधिदुदोहयिष्य
क्तवतुँ
अधिदुदोहयिषितवान् - अधिदुदोहयिषितवती
क्त
अधिदुदोहयिषितः - अधिदुदोहयिषिता
शतृँ
अधिदुदोहयिषन् - अधिदुदोहयिषन्ती
शानच्
अधिदुदोहयिषमाणः - अधिदुदोहयिषमाणा
यत्
अधिदुदोहयिष्यः - अधिदुदोहयिष्या
अच्
अधिदुदोहयिषः - अधिदुदोहयिषा
घञ्
अधिदुदोहयिषः
अधिदुदोहयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः