कृदन्तरूपाणि - परि + दुह् + णिच्+सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदुदोहयिषणम्
अनीयर्
परिदुदोहयिषणीयः - परिदुदोहयिषणीया
ण्वुल्
परिदुदोहयिषकः - परिदुदोहयिषिका
तुमुँन्
परिदुदोहयिषितुम्
तव्य
परिदुदोहयिषितव्यः - परिदुदोहयिषितव्या
तृच्
परिदुदोहयिषिता - परिदुदोहयिषित्री
ल्यप्
परिदुदोहयिष्य
क्तवतुँ
परिदुदोहयिषितवान् - परिदुदोहयिषितवती
क्त
परिदुदोहयिषितः - परिदुदोहयिषिता
शतृँ
परिदुदोहयिषन् - परिदुदोहयिषन्ती
शानच्
परिदुदोहयिषमाणः - परिदुदोहयिषमाणा
यत्
परिदुदोहयिष्यः - परिदुदोहयिष्या
अच्
परिदुदोहयिषः - परिदुदोहयिषा
घञ्
परिदुदोहयिषः
परिदुदोहयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः