कृदन्तरूपाणि - उप + दुह् + णिच्+सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपदुदोहयिषणम्
अनीयर्
उपदुदोहयिषणीयः - उपदुदोहयिषणीया
ण्वुल्
उपदुदोहयिषकः - उपदुदोहयिषिका
तुमुँन्
उपदुदोहयिषितुम्
तव्य
उपदुदोहयिषितव्यः - उपदुदोहयिषितव्या
तृच्
उपदुदोहयिषिता - उपदुदोहयिषित्री
ल्यप्
उपदुदोहयिष्य
क्तवतुँ
उपदुदोहयिषितवान् - उपदुदोहयिषितवती
क्त
उपदुदोहयिषितः - उपदुदोहयिषिता
शतृँ
उपदुदोहयिषन् - उपदुदोहयिषन्ती
शानच्
उपदुदोहयिषमाणः - उपदुदोहयिषमाणा
यत्
उपदुदोहयिष्यः - उपदुदोहयिष्या
अच्
उपदुदोहयिषः - उपदुदोहयिषा
घञ्
उपदुदोहयिषः
उपदुदोहयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः