कृदन्तरूपाणि - अपि + दुह् + णिच्+सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदुदोहयिषणम्
अनीयर्
अपिदुदोहयिषणीयः - अपिदुदोहयिषणीया
ण्वुल्
अपिदुदोहयिषकः - अपिदुदोहयिषिका
तुमुँन्
अपिदुदोहयिषितुम्
तव्य
अपिदुदोहयिषितव्यः - अपिदुदोहयिषितव्या
तृच्
अपिदुदोहयिषिता - अपिदुदोहयिषित्री
ल्यप्
अपिदुदोहयिष्य
क्तवतुँ
अपिदुदोहयिषितवान् - अपिदुदोहयिषितवती
क्त
अपिदुदोहयिषितः - अपिदुदोहयिषिता
शतृँ
अपिदुदोहयिषन् - अपिदुदोहयिषन्ती
शानच्
अपिदुदोहयिषमाणः - अपिदुदोहयिषमाणा
यत्
अपिदुदोहयिष्यः - अपिदुदोहयिष्या
अच्
अपिदुदोहयिषः - अपिदुदोहयिषा
घञ्
अपिदुदोहयिषः
अपिदुदोहयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः