कृदन्तरूपाणि - प्रति + दुह् + णिच्+सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदुदोहयिषणम्
अनीयर्
प्रतिदुदोहयिषणीयः - प्रतिदुदोहयिषणीया
ण्वुल्
प्रतिदुदोहयिषकः - प्रतिदुदोहयिषिका
तुमुँन्
प्रतिदुदोहयिषितुम्
तव्य
प्रतिदुदोहयिषितव्यः - प्रतिदुदोहयिषितव्या
तृच्
प्रतिदुदोहयिषिता - प्रतिदुदोहयिषित्री
ल्यप्
प्रतिदुदोहयिष्य
क्तवतुँ
प्रतिदुदोहयिषितवान् - प्रतिदुदोहयिषितवती
क्त
प्रतिदुदोहयिषितः - प्रतिदुदोहयिषिता
शतृँ
प्रतिदुदोहयिषन् - प्रतिदुदोहयिषन्ती
शानच्
प्रतिदुदोहयिषमाणः - प्रतिदुदोहयिषमाणा
यत्
प्रतिदुदोहयिष्यः - प्रतिदुदोहयिष्या
अच्
प्रतिदुदोहयिषः - प्रतिदुदोहयिषा
घञ्
प्रतिदुदोहयिषः
प्रतिदुदोहयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः