कृदन्तरूपाणि - दुस् + दुह् + णिच्+सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दुदोहयिषणम्
अनीयर्
दुर्दुदोहयिषणीयः - दुर्दुदोहयिषणीया
ण्वुल्
दुर्दुदोहयिषकः - दुर्दुदोहयिषिका
तुमुँन्
दुर्दुदोहयिषितुम्
तव्य
दुर्दुदोहयिषितव्यः - दुर्दुदोहयिषितव्या
तृच्
दुर्दुदोहयिषिता - दुर्दुदोहयिषित्री
ल्यप्
दुर्दुदोहयिष्य
क्तवतुँ
दुर्दुदोहयिषितवान् - दुर्दुदोहयिषितवती
क्त
दुर्दुदोहयिषितः - दुर्दुदोहयिषिता
शतृँ
दुर्दुदोहयिषन् - दुर्दुदोहयिषन्ती
शानच्
दुर्दुदोहयिषमाणः - दुर्दुदोहयिषमाणा
यत्
दुर्दुदोहयिष्यः - दुर्दुदोहयिष्या
अच्
दुर्दुदोहयिषः - दुर्दुदोहयिषा
घञ्
दुर्दुदोहयिषः
दुर्दुदोहयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः