कृदन्तरूपाणि - अति + दुह् + णिच्+सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिदुदोहयिषणम्
अनीयर्
अतिदुदोहयिषणीयः - अतिदुदोहयिषणीया
ण्वुल्
अतिदुदोहयिषकः - अतिदुदोहयिषिका
तुमुँन्
अतिदुदोहयिषितुम्
तव्य
अतिदुदोहयिषितव्यः - अतिदुदोहयिषितव्या
तृच्
अतिदुदोहयिषिता - अतिदुदोहयिषित्री
ल्यप्
अतिदुदोहयिष्य
क्तवतुँ
अतिदुदोहयिषितवान् - अतिदुदोहयिषितवती
क्त
अतिदुदोहयिषितः - अतिदुदोहयिषिता
शतृँ
अतिदुदोहयिषन् - अतिदुदोहयिषन्ती
शानच्
अतिदुदोहयिषमाणः - अतिदुदोहयिषमाणा
यत्
अतिदुदोहयिष्यः - अतिदुदोहयिष्या
अच्
अतिदुदोहयिषः - अतिदुदोहयिषा
घञ्
अतिदुदोहयिषः
अतिदुदोहयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः