कृदन्तरूपाणि - दुह् + णिच्+सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुदोहयिषणम्
अनीयर्
दुदोहयिषणीयः - दुदोहयिषणीया
ण्वुल्
दुदोहयिषकः - दुदोहयिषिका
तुमुँन्
दुदोहयिषितुम्
तव्य
दुदोहयिषितव्यः - दुदोहयिषितव्या
तृच्
दुदोहयिषिता - दुदोहयिषित्री
क्त्वा
दुदोहयिषित्वा
क्तवतुँ
दुदोहयिषितवान् - दुदोहयिषितवती
क्त
दुदोहयिषितः - दुदोहयिषिता
शतृँ
दुदोहयिषन् - दुदोहयिषन्ती
शानच्
दुदोहयिषमाणः - दुदोहयिषमाणा
यत्
दुदोहयिष्यः - दुदोहयिष्या
अच्
दुदोहयिषः - दुदोहयिषा
घञ्
दुदोहयिषः
दुदोहयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः