कृदन्तरूपाणि - सु + दुह् + णिच्+सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदुदोहयिषणम्
अनीयर्
सुदुदोहयिषणीयः - सुदुदोहयिषणीया
ण्वुल्
सुदुदोहयिषकः - सुदुदोहयिषिका
तुमुँन्
सुदुदोहयिषितुम्
तव्य
सुदुदोहयिषितव्यः - सुदुदोहयिषितव्या
तृच्
सुदुदोहयिषिता - सुदुदोहयिषित्री
ल्यप्
सुदुदोहयिष्य
क्तवतुँ
सुदुदोहयिषितवान् - सुदुदोहयिषितवती
क्त
सुदुदोहयिषितः - सुदुदोहयिषिता
शतृँ
सुदुदोहयिषन् - सुदुदोहयिषन्ती
शानच्
सुदुदोहयिषमाणः - सुदुदोहयिषमाणा
यत्
सुदुदोहयिष्यः - सुदुदोहयिष्या
अच्
सुदुदोहयिषः - सुदुदोहयिषा
घञ्
सुदुदोहयिषः
सुदुदोहयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः