कृदन्तरूपाणि - अप + दुह् + णिच्+सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपदुदोहयिषणम्
अनीयर्
अपदुदोहयिषणीयः - अपदुदोहयिषणीया
ण्वुल्
अपदुदोहयिषकः - अपदुदोहयिषिका
तुमुँन्
अपदुदोहयिषितुम्
तव्य
अपदुदोहयिषितव्यः - अपदुदोहयिषितव्या
तृच्
अपदुदोहयिषिता - अपदुदोहयिषित्री
ल्यप्
अपदुदोहयिष्य
क्तवतुँ
अपदुदोहयिषितवान् - अपदुदोहयिषितवती
क्त
अपदुदोहयिषितः - अपदुदोहयिषिता
शतृँ
अपदुदोहयिषन् - अपदुदोहयिषन्ती
शानच्
अपदुदोहयिषमाणः - अपदुदोहयिषमाणा
यत्
अपदुदोहयिष्यः - अपदुदोहयिष्या
अच्
अपदुदोहयिषः - अपदुदोहयिषा
घञ्
अपदुदोहयिषः
अपदुदोहयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः