कृदन्तरूपाणि - परि + दुह् + णिच् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदोहनम्
अनीयर्
परिदोहनीयः - परिदोहनीया
ण्वुल्
परिदोहकः - परिदोहिका
तुमुँन्
परिदोहयितुम्
तव्य
परिदोहयितव्यः - परिदोहयितव्या
तृच्
परिदोहयिता - परिदोहयित्री
ल्यप्
परिदोह्य
क्तवतुँ
परिदोहितवान् - परिदोहितवती
क्त
परिदोहितः - परिदोहिता
शतृँ
परिदोहयन् - परिदोहयन्ती
शानच्
परिदोहयमानः - परिदोहयमाना
यत्
परिदोह्यः - परिदोह्या
अच्
परिदोहः - परिदोहा
युच्
परिदोहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः