कृदन्तरूपाणि - अभि + दुह् + यङ्लुक् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदोदोहनम्
अनीयर्
अभिदोदोहनीयः - अभिदोदोहनीया
ण्वुल्
अभिदोदोहकः - अभिदोदोहिका
तुमुँन्
अभिदोदोहितुम्
तव्य
अभिदोदोहितव्यः - अभिदोदोहितव्या
तृच्
अभिदोदोहिता - अभिदोदोहित्री
ल्यप्
अभिदोदुह्य
क्तवतुँ
अभिदोदोहितवान् / अभिदोदुहितवान् - अभिदोदोहितवती / अभिदोदुहितवती
क्त
अभिदोदोहितः / अभिदोदुहितः - अभिदोदोहिता / अभिदोदुहिता
शतृँ
अभिदोदुहन् - अभिदोदुहती
ण्यत्
अभिदोदोह्यः - अभिदोदोह्या
घञ्
अभिदोदोहः
अभिदोदुहः - अभिदोदुहा
अभिदोदोहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः