कृदन्तरूपाणि - निर् + दुह् + यङ्लुक् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दोदोहनम्
अनीयर्
निर्दोदोहनीयः - निर्दोदोहनीया
ण्वुल्
निर्दोदोहकः - निर्दोदोहिका
तुमुँन्
निर्दोदोहितुम्
तव्य
निर्दोदोहितव्यः - निर्दोदोहितव्या
तृच्
निर्दोदोहिता - निर्दोदोहित्री
ल्यप्
निर्दोदुह्य
क्तवतुँ
निर्दोदोहितवान् / निर्दोदुहितवान् - निर्दोदोहितवती / निर्दोदुहितवती
क्त
निर्दोदोहितः / निर्दोदुहितः - निर्दोदोहिता / निर्दोदुहिता
शतृँ
निर्दोदुहन् - निर्दोदुहती
ण्यत्
निर्दोदोह्यः - निर्दोदोह्या
घञ्
निर्दोदोहः
निर्दोदुहः - निर्दोदुहा
निर्दोदोहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः