कृदन्तरूपाणि - अभि + दुह् + णिच् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदोहनम्
अनीयर्
अभिदोहनीयः - अभिदोहनीया
ण्वुल्
अभिदोहकः - अभिदोहिका
तुमुँन्
अभिदोहयितुम्
तव्य
अभिदोहयितव्यः - अभिदोहयितव्या
तृच्
अभिदोहयिता - अभिदोहयित्री
ल्यप्
अभिदोह्य
क्तवतुँ
अभिदोहितवान् - अभिदोहितवती
क्त
अभिदोहितः - अभिदोहिता
शतृँ
अभिदोहयन् - अभिदोहयन्ती
शानच्
अभिदोहयमानः - अभिदोहयमाना
यत्
अभिदोह्यः - अभिदोह्या
अच्
अभिदोहः - अभिदोहा
युच्
अभिदोहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः