कृदन्तरूपाणि - निर् + दुह् + णिच् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दोहनम्
अनीयर्
निर्दोहनीयः - निर्दोहनीया
ण्वुल्
निर्दोहकः - निर्दोहिका
तुमुँन्
निर्दोहयितुम्
तव्य
निर्दोहयितव्यः - निर्दोहयितव्या
तृच्
निर्दोहयिता - निर्दोहयित्री
ल्यप्
निर्दोह्य
क्तवतुँ
निर्दोहितवान् - निर्दोहितवती
क्त
निर्दोहितः - निर्दोहिता
शतृँ
निर्दोहयन् - निर्दोहयन्ती
शानच्
निर्दोहयमानः - निर्दोहयमाना
यत्
निर्दोह्यः - निर्दोह्या
अच्
निर्दोहः - निर्दोहा
युच्
निर्दोहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः