संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् उत्तरं ध्यायत
समीचीनम् उत्तरं ध्यायत
निर् + दुह् + णिच् - दुहँ प्रपूरणे अदादिः
+
यत् (पुं)
=
निर्दोह्यः