कृदन्तरूपाणि - अभि + दुह् + सन् - दुहँ प्रपूरणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदुधुक्षणम्
अनीयर्
अभिदुधुक्षणीयः - अभिदुधुक्षणीया
ण्वुल्
अभिदुधुक्षकः - अभिदुधुक्षिका
तुमुँन्
अभिदुधुक्षितुम्
तव्य
अभिदुधुक्षितव्यः - अभिदुधुक्षितव्या
तृच्
अभिदुधुक्षिता - अभिदुधुक्षित्री
ल्यप्
अभिदुधुक्ष्य
क्तवतुँ
अभिदुधुक्षितवान् - अभिदुधुक्षितवती
क्त
अभिदुधुक्षितः - अभिदुधुक्षिता
शतृँ
अभिदुधुक्षन् - अभिदुधुक्षन्ती
शानच्
अभिदुधुक्षमाणः - अभिदुधुक्षमाणा
यत्
अभिदुधुक्ष्यः - अभिदुधुक्ष्या
अच्
अभिदुधुक्षः - अभिदुधुक्षा
घञ्
अभिदुधुक्षः
अभिदुधुक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः