कृदन्तरूपाणि - सम् + दुह् + यङ्लुक् + णिच् - दुहिँर् अर्दने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दोदोहनम् / संदोदोहनम्
अनीयर्
सन्दोदोहनीयः / संदोदोहनीयः - सन्दोदोहनीया / संदोदोहनीया
ण्वुल्
सन्दोदोहकः / संदोदोहकः - सन्दोदोहिका / संदोदोहिका
तुमुँन्
सन्दोदोहयितुम् / संदोदोहयितुम्
तव्य
सन्दोदोहयितव्यः / संदोदोहयितव्यः - सन्दोदोहयितव्या / संदोदोहयितव्या
तृच्
सन्दोदोहयिता / संदोदोहयिता - सन्दोदोहयित्री / संदोदोहयित्री
ल्यप्
सन्दोदोह्य / संदोदोह्य
क्तवतुँ
सन्दोदोहितवान् / संदोदोहितवान् - सन्दोदोहितवती / संदोदोहितवती
क्त
सन्दोदोहितः / संदोदोहितः - सन्दोदोहिता / संदोदोहिता
शतृँ
सन्दोदोहयन् / संदोदोहयन् - सन्दोदोहयन्ती / संदोदोहयन्ती
शानच्
सन्दोदोहयमानः / संदोदोहयमानः - सन्दोदोहयमाना / संदोदोहयमाना
यत्
सन्दोदोह्यः / संदोदोह्यः - सन्दोदोह्या / संदोदोह्या
अच्
सन्दोदोहः / संदोदोहः - सन्दोदोहा - संदोदोहा
सन्दोदोहा / संदोदोहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः