कृदन्तरूपाणि - अप + दुह् + यङ्लुक् + णिच् - दुहिँर् अर्दने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपदोदोहनम्
अनीयर्
अपदोदोहनीयः - अपदोदोहनीया
ण्वुल्
अपदोदोहकः - अपदोदोहिका
तुमुँन्
अपदोदोहयितुम्
तव्य
अपदोदोहयितव्यः - अपदोदोहयितव्या
तृच्
अपदोदोहयिता - अपदोदोहयित्री
ल्यप्
अपदोदोह्य
क्तवतुँ
अपदोदोहितवान् - अपदोदोहितवती
क्त
अपदोदोहितः - अपदोदोहिता
शतृँ
अपदोदोहयन् - अपदोदोहयन्ती
शानच्
अपदोदोहयमानः - अपदोदोहयमाना
यत्
अपदोदोह्यः - अपदोदोह्या
अच्
अपदोदोहः - अपदोदोहा
अपदोदोहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः