कृदन्तरूपाणि - परा + दुह् + यङ्लुक् + णिच् - दुहिँर् अर्दने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादोदोहनम्
अनीयर्
परादोदोहनीयः - परादोदोहनीया
ण्वुल्
परादोदोहकः - परादोदोहिका
तुमुँन्
परादोदोहयितुम्
तव्य
परादोदोहयितव्यः - परादोदोहयितव्या
तृच्
परादोदोहयिता - परादोदोहयित्री
ल्यप्
परादोदोह्य
क्तवतुँ
परादोदोहितवान् - परादोदोहितवती
क्त
परादोदोहितः - परादोदोहिता
शतृँ
परादोदोहयन् - परादोदोहयन्ती
शानच्
परादोदोहयमानः - परादोदोहयमाना
यत्
परादोदोह्यः - परादोदोह्या
अच्
परादोदोहः - परादोदोहा
परादोदोहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः