कृदन्तरूपाणि - परि + दुह् + यङ्लुक् + णिच् - दुहिँर् अर्दने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदोदोहनम्
अनीयर्
परिदोदोहनीयः - परिदोदोहनीया
ण्वुल्
परिदोदोहकः - परिदोदोहिका
तुमुँन्
परिदोदोहयितुम्
तव्य
परिदोदोहयितव्यः - परिदोदोहयितव्या
तृच्
परिदोदोहयिता - परिदोदोहयित्री
ल्यप्
परिदोदोह्य
क्तवतुँ
परिदोदोहितवान् - परिदोदोहितवती
क्त
परिदोदोहितः - परिदोदोहिता
शतृँ
परिदोदोहयन् - परिदोदोहयन्ती
शानच्
परिदोदोहयमानः - परिदोदोहयमाना
यत्
परिदोदोह्यः - परिदोदोह्या
अच्
परिदोदोहः - परिदोदोहा
परिदोदोहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः