कृदन्तरूपाणि - दुर् + दुह् + यङ्लुक् + णिच् - दुहिँर् अर्दने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दोदोहनम्
अनीयर्
दुर्दोदोहनीयः - दुर्दोदोहनीया
ण्वुल्
दुर्दोदोहकः - दुर्दोदोहिका
तुमुँन्
दुर्दोदोहयितुम्
तव्य
दुर्दोदोहयितव्यः - दुर्दोदोहयितव्या
तृच्
दुर्दोदोहयिता - दुर्दोदोहयित्री
ल्यप्
दुर्दोदोह्य
क्तवतुँ
दुर्दोदोहितवान् - दुर्दोदोहितवती
क्त
दुर्दोदोहितः - दुर्दोदोहिता
शतृँ
दुर्दोदोहयन् - दुर्दोदोहयन्ती
शानच्
दुर्दोदोहयमानः - दुर्दोदोहयमाना
यत्
दुर्दोदोह्यः - दुर्दोदोह्या
अच्
दुर्दोदोहः - दुर्दोदोहा
दुर्दोदोहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः