कृदन्तरूपाणि - प्रति + दुह् + यङ्लुक् + णिच् - दुहिँर् अर्दने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदोदोहनम्
अनीयर्
प्रतिदोदोहनीयः - प्रतिदोदोहनीया
ण्वुल्
प्रतिदोदोहकः - प्रतिदोदोहिका
तुमुँन्
प्रतिदोदोहयितुम्
तव्य
प्रतिदोदोहयितव्यः - प्रतिदोदोहयितव्या
तृच्
प्रतिदोदोहयिता - प्रतिदोदोहयित्री
ल्यप्
प्रतिदोदोह्य
क्तवतुँ
प्रतिदोदोहितवान् - प्रतिदोदोहितवती
क्त
प्रतिदोदोहितः - प्रतिदोदोहिता
शतृँ
प्रतिदोदोहयन् - प्रतिदोदोहयन्ती
शानच्
प्रतिदोदोहयमानः - प्रतिदोदोहयमाना
यत्
प्रतिदोदोह्यः - प्रतिदोदोह्या
अच्
प्रतिदोदोहः - प्रतिदोदोहा
प्रतिदोदोहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः