कृदन्तरूपाणि - अधि + दुह् + यङ्लुक् + णिच् - दुहिँर् अर्दने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदोदोहनम्
अनीयर्
अधिदोदोहनीयः - अधिदोदोहनीया
ण्वुल्
अधिदोदोहकः - अधिदोदोहिका
तुमुँन्
अधिदोदोहयितुम्
तव्य
अधिदोदोहयितव्यः - अधिदोदोहयितव्या
तृच्
अधिदोदोहयिता - अधिदोदोहयित्री
ल्यप्
अधिदोदोह्य
क्तवतुँ
अधिदोदोहितवान् - अधिदोदोहितवती
क्त
अधिदोदोहितः - अधिदोदोहिता
शतृँ
अधिदोदोहयन् - अधिदोदोहयन्ती
शानच्
अधिदोदोहयमानः - अधिदोदोहयमाना
यत्
अधिदोदोह्यः - अधिदोदोह्या
अच्
अधिदोदोहः - अधिदोदोहा
अधिदोदोहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः