कृदन्तरूपाणि - परि + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिव्रश्चनम्
अनीयर्
परिव्रश्चनीयः - परिव्रश्चनीया
ण्वुल्
परिव्रश्चकः - परिव्रश्चिका
तुमुँन्
परिव्रश्चितुम् / परिव्रष्टुम्
तव्य
परिव्रश्चितव्यः / परिव्रष्टव्यः - परिव्रश्चितव्या / परिव्रष्टव्या
तृच्
परिव्रश्चिता / परिव्रष्टा - परिव्रश्चित्री / परिव्रष्ट्री
ल्यप्
परिवृश्च्य
क्तवतुँ
परिवृक्णवान् - परिवृक्णवती
क्त
परिवृक्णः - परिवृक्णा
शतृँ
परिवृश्चन् - परिवृश्चन्ती / परिवृश्चती
ण्यत्
परिव्रस्क्यः - परिव्रस्क्या
अच्
परिव्रश्चः - परिव्रश्चा
घञ्
परिव्रस्कः
क्तिन्
परिवृष्टिः


सनादि प्रत्ययाः

उपसर्गाः