कृदन्तरूपाणि - अव + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवव्रश्चनम्
अनीयर्
अवव्रश्चनीयः - अवव्रश्चनीया
ण्वुल्
अवव्रश्चकः - अवव्रश्चिका
तुमुँन्
अवव्रश्चितुम् / अवव्रष्टुम्
तव्य
अवव्रश्चितव्यः / अवव्रष्टव्यः - अवव्रश्चितव्या / अवव्रष्टव्या
तृच्
अवव्रश्चिता / अवव्रष्टा - अवव्रश्चित्री / अवव्रष्ट्री
ल्यप्
अववृश्च्य
क्तवतुँ
अववृक्णवान् - अववृक्णवती
क्त
अववृक्णः - अववृक्णा
शतृँ
अववृश्चन् - अववृश्चन्ती / अववृश्चती
ण्यत्
अवव्रस्क्यः - अवव्रस्क्या
अच्
अवव्रश्चः - अवव्रश्चा
घञ्
अवव्रस्कः
क्तिन्
अववृष्टिः


सनादि प्रत्ययाः

उपसर्गाः