कृदन्तरूपाणि - वि + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विव्रश्चनम्
अनीयर्
विव्रश्चनीयः - विव्रश्चनीया
ण्वुल्
विव्रश्चकः - विव्रश्चिका
तुमुँन्
विव्रश्चितुम् / विव्रष्टुम्
तव्य
विव्रश्चितव्यः / विव्रष्टव्यः - विव्रश्चितव्या / विव्रष्टव्या
तृच्
विव्रश्चिता / विव्रष्टा - विव्रश्चित्री / विव्रष्ट्री
ल्यप्
विवृश्च्य
क्तवतुँ
विवृक्णवान् - विवृक्णवती
क्त
विवृक्णः - विवृक्णा
शतृँ
विवृश्चन् - विवृश्चन्ती / विवृश्चती
ण्यत्
विव्रस्क्यः - विव्रस्क्या
अच्
विव्रश्चः - विव्रश्चा
घञ्
विव्रस्कः
क्तिन्
विवृष्टिः


सनादि प्रत्ययाः

उपसर्गाः