कृदन्तरूपाणि - आङ् + व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आव्रश्चनम्
अनीयर्
आव्रश्चनीयः - आव्रश्चनीया
ण्वुल्
आव्रश्चकः - आव्रश्चिका
तुमुँन्
आव्रश्चितुम् / आव्रष्टुम्
तव्य
आव्रश्चितव्यः / आव्रष्टव्यः - आव्रश्चितव्या / आव्रष्टव्या
तृच्
आव्रश्चिता / आव्रष्टा - आव्रश्चित्री / आव्रष्ट्री
ल्यप्
आवृश्च्य
क्तवतुँ
आवृक्णवान् - आवृक्णवती
क्त
आवृक्णः - आवृक्णा
शतृँ
आवृश्चन् - आवृश्चन्ती / आवृश्चती
ण्यत्
आव्रस्क्यः - आव्रस्क्या
अच्
आव्रश्चः - आव्रश्चा
घञ्
आव्रस्कः
क्तिन्
आवृष्टिः


सनादि प्रत्ययाः

उपसर्गाः